B 366-2 Gogrāsapūjāvidhi
Manuscript culture infobox
Filmed in: B 366/2
Title: Gogrāsapūjāvidhi
Dimensions: 20 x 6.8 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/771
Remarks:
Reel No. B 366/2
Inventory No. 39395
Title Gogrāsapūjāvidhi
Remarks
Author
Subject Karmakaṇḍa
Language Sanskrit and Newari
Manuscript Details
Script Newari
Material paper
State incomplete
Size 20 x 6.8 cm
Binding Hole(s)
Folios 9
Lines per Folio 5
Foliation there is no foliation
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/771
Manuscript Features
On the front cover-leaf is written:
"pra" 1696/21
"vi. saṃ". 697 "gogrāsapūjāvidhi-" "naṃ" 11 <<"paṃ" 2613>> <<"vi".>>
Excerpts
«Beginning»
❖ oṁ namo brāmhaṇe namaḥ ||
gavārcanavidhiḥ ||
oṁ ayādi || yajamānasya sāmvatsarīkagavārccaṇabrāhmaṇabhojanakartuṃ śrīsūryāyārgho namaḥ ||
oṁ mohāndhakāre ||
oṁ siddhir astu kriyā ||
yathā bālaprahārāṇāṃ || ||
matasa ketane ||
oṁ viśvebhyo devebhyo īdam āsanan namaḥ ||
puṣpaṃ namaḥ ||
brāmhaṇyāke ketane || oṁ yajurvvedāya bhāradvājagotrāya bramhadevatāya trigupachandase īdam āsanan namaḥ || (exp. 3t, l. 1–3b, l. 1)
«End»
bhūmidānavākya ||
īmāṃ bhūmiprīyaṃ datvā viṣṇudevaprasaṃnatā |
svarggakāmaṃ pāpakṣayalakṣmīsaṃtativṛddhidā || ||
ghṛtakambalavānavākya ||
oṁ bramhāviṣṇuśivādiś ca ji<<hvā>>hvā(?)bhojyaṃ tu muttamaṃ(!) |
sarvvapāpaṃ(!) vinimmukto(!) sarvasantānavaddhanaṃ(!) || ||
lavapātradānaṃ(!) vākya ||
lavanai balasāsarvva lavane sarvadevatā ||
sarvvadevamayā devī lavanāya namo ʼstu te || ||
gutrapāpradānavākya ||
oṁ lokapāla namas tubhyaṃ tārāgrahanamaskṛtaṃ |
aṅgāratā dayitāmi(?) gutrapātraṃ prayaccha me ||
athavā gutrapātradāna vākya ||
oṁ gutrapātrasamāyuktaṃ(!) hiraṇyagarbhasaṃyutaḥ || aṃgāraprīyateteṣāṃ yamo bhavati śāntikaṃ ||(!) || (exp. 23t, l. 3– 23b, l. 5)
«Colophon»
Microfilm Details
Reel No. B 366/2
Date of Filming 15-11-1972
Exposures 24
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 01-08-2013
Bibliography