B 366-2 Gogrāsapūjāvidhi

Manuscript culture infobox

Filmed in: B 366/2
Title: Gogrāsapūjāvidhi
Dimensions: 20 x 6.8 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/771
Remarks:



Reel No. B 366/2

Inventory No. 39395

Title Gogrāsapūjāvidhi

Remarks

Author

Subject Karmakaṇḍa

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20 x 6.8 cm

Binding Hole(s)

Folios 9

Lines per Folio 5

Foliation there is no foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/771

Manuscript Features

On the front cover-leaf is written:

           "pra" 1696/21
       "vi. saṃ". 697
 
     "gogrāsapūjāvidhi-"
       "naṃ" 11
     <<"paṃ" 2613>>
    <<"vi".>> 

Excerpts

«Beginning»

❖ oṁ namo brāmhaṇe namaḥ ||

gavārcanavidhiḥ ||

oṁ ayādi || yajamānasya sāmvatsarīkagavārccaṇabrāhmaṇabhojanakartuṃ śrīsūryāyārgho namaḥ ||

oṁ mohāndhakāre ||

oṁ siddhir astu kriyā ||

yathā bālaprahārāṇāṃ || ||

matasa ketane ||

oṁ viśvebhyo devebhyo īdam āsanan namaḥ ||

puṣpaṃ namaḥ ||

brāmhaṇyāke ketane || oṁ yajurvvedāya bhāradvājagotrāya bramhadevatāya trigupachandase īdam āsanan namaḥ || (exp. 3t, l. 1–3b, l. 1)


«End»

bhūmidānavākya ||

īmāṃ bhūmiprīyaṃ datvā viṣṇudevaprasaṃnatā |

svarggakāmaṃ pāpakṣayalakṣmīsaṃtativṛddhidā || ||

ghṛtakambalavānavākya ||

oṁ bramhāviṣṇuśivādiś ca ji<<hvā>>hvā(?)bhojyaṃ tu muttamaṃ(!) |

sarvvapāpaṃ(!) vinimmukto(!) sarvasantānavaddhanaṃ(!) || ||

lavapātradānaṃ(!) vākya ||

lavanai balasāsarvva lavane sarvadevatā ||

sarvvadevamayā devī lavanāya namo ʼstu te || ||

gutrapāpradānavākya ||

oṁ lokapāla namas tubhyaṃ tārāgrahanamaskṛtaṃ |

aṅgāratā dayitāmi(?) gutrapātraṃ prayaccha me ||

athavā gutrapātradāna vākya ||

oṁ gutrapātrasamāyuktaṃ(!) hiraṇyagarbhasaṃyutaḥ || aṃgāraprīyateteṣāṃ yamo bhavati śāntikaṃ ||(!) || (exp. 23t, l. 3– 23b, l. 5)


«Colophon»

Microfilm Details

Reel No. B 366/2

Date of Filming 15-11-1972

Exposures 24

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 01-08-2013

Bibliography